शिव मंत्र पुष्पांजली ॐ तत्पुरुषाय विदमहे | Shiv Mantra Pushpanjali

shiva mantra pushpanjali mantra naad

ॐ यज्ञेन यज्ञमयजंत देवास्तानि धर्माणि प्रथमान्यासन,
ते हं नाकं महिमानः सचंत यत्र पूर्वे साध्याः संति देवाः

ॐ राजाधिराजाय प्रसह्ये साहिने ।
नमो वयं वैश्रवणाय कुर्महे, स मे कामान्कामकामाय मह्यम् ।
कामेश्वरो वैश्रवणो ददातु, कुबेराय वैश्रवणाय महाराजाय नमः |

ॐ स्वस्ति साम्राज्यं भौज्यं स्वाराज्यं वैराज्यं,
पारमेष्ठ्यं राज्यं माहाराज्यमाधिपत्यमयं
समंतपर्यायी सार्वायुष आंतादापरार्धात्पृथिव्यै समुद्रपर्यंता या एकराळिति,
तदप्येष श्लोकोऽभिगीतो मरुतः परिवेष्टारो मरुत्तस्यावसन्गृहे
आविक्षितस्य कामप्रेर्विश्वेदेवाः सभासद इति।
ॐ विश्व दकचक्षुरुत विश्वतो मुखो विश्वतोबाहुरुत,
विश्वतस्पात संबाहू ध्यानधव धिसम्भत त्रैत्याव भूमी जनयंदेव एकः।

shiva mantra naad

ॐ तत्पुरुषाय विदमहे, महादेवाय धीमहि तन्नो रुद्रः प्रचोदयात् ।
ॐ नाना सुगंध पुष्पांनी यथापादो भवानीच,
पुष्पांजलीर्मयादत्तो रुहाण परमेश्वर
ॐ भूर्भुवः स्वः भगवते श्री सांबसदाशिवाय नमः।

।। मंत्र पुष्पांजली समर्पयामि ।।

Be the first to comment

Leave a Reply

Your email address will not be published.


*